jaya rādhe, jaya kṛṣṇa, jaya vṛndāvan

Titolo originale: Sri Vraja Dhama Mahimamrta di Krishna Das

jaya rādhe, jaya kṛṣṇa, jaya vṛndāvan
śrī govinda, gopīnātha, madana-mohan

śyama-kunḍa, rādhā-kuṇḍa, giri-govardhan
kālindi jamunā jaya, jaya mahāvan

keśī-ghāṭa, baḿśi-baṭa, dwādaśa-kānan
jāhā saba līlā koilo śrī-nanda-nandan

śrī-nanda-jaśodā jaya, jaya gopa-gaṇ
śrīdāmādi jaya, jaya dhenu-vatsa-gaṇ

jaya bṛṣabhānu, jaya kīrtidā sundarī
jaya paurṇamāsī, jaya ābhīra-nāgarī

jaya jaya gopīśwara vṛndāvana-mājh
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāj

jaya rāma-ghāta, jaya rohiṇī-nandan
jaya jaya vṛndāvana-bāsī jata jan

jaya dwija-patnī, jaya nāga-kanyā-gaṇ
bhaktite jāhārā pāilo govinda-caraṇ

ī-rasa-maṇḍala jaya, jaya rādhā-śyām
jaya jaya rasa-līlā sarva-manoram

jaya jayojjwala-rasa sarva-rasa-sār
parakīyā-bhāve jāhā brajete pracār

śrī-jāhnavā-pāda-padma koriyā smaraṇ
dīna kṛṣṇa-dāsa kohe nāma-sańkīrtan