yasomati-stanya-payi sri-nanda-nandana

Titolo Originale: Nagare Nagare Gora Gay di Bhaktivinoda Thakur

(ritornello) nagare nagare gorā gāy

yaśomatī-stanya-pāyī śrī-nanda-nandana

indra-nīla-maṇi braja-janera jīvana

śrī-gokula-niśācarī-pūtanā-ghātana

duṣṭa-tṛnāvarta-hantā śakaṭa-bhañjana

navanīta-cora dadhi-haraṇa-kuśala

yamala-arjuna-bhañjī govinda gopāla

dāmodara bṛndābana-go-vatsa-rākhāla

vatsāsurāntaka hari nija-jana-pāla

baka-śatru agha-hantā brahma-vimohana

dhenuka-nāśana kṛṣṇa kāliya-damana

pītāmbara śikhi-piccha-dhārī venu-dhara

bhāṇḍīra-kānana-līlā dāvānala-hara

naṭabara guhācara śarata-bihārī

vallabī-vallabha deva gopī-vastra-hārī

yajña-patnī-gaṇa-prati karunāra sindhu

govardhana-dhṛk mādhava braja-bāsī-bandhu

indra-darpa-hārī nanda-rakṣitā mukunda

śrī-gopī-vallabha rasa-krīḍa pūrnānanda

śrī-rādhā-vallabha rādhā-mādhava sundara

lalitā-viśākhā-ādi sakhī-prāneśwara

nava-jaladhara-kānti madana-mohana

vana-mālī smera-mukha gopī-prāna-dhana

tri-bhańgī muralī-dhara jamunā-nāgara

rādhā-kuṇḍa-rańga-netā rasera sāgara

candrāvalī-prāna-nātha kautukābhilāṣī

rādhā-māna-sulampaṭa milana-prayāsī

mānasa-gańgāra dānī prasūna-taskara

gopī-saha haṭha-kārī braja-baneśwara

gokula-sampad gopa-duḥkha-nivāraṇa

durmada-damana bhakta-santāpa-haraṇa

sudarśana-mocana śrī-śańkha-cūḍāntaka

rāmānuja śyāma-cānda muralī-vādaka

gopī-gīta-śrotā madhu-sūdana murāri

ariṣṭa-ghātaka rādhā-kuṇḍādi-bihārī

vyomāntaka padma-netra keśi-nisūdana

rańga-krīḍa kaḿsa-hantā malla-praharaṇa

asudeva-suta vṛṣṇai-vaḿśa-kīrti-dhvaja

dīna-nātha mathureśa devakī-garbha-ja

kubjā-kṛpāmoya viṣnu śauri nārāyana

dwārakeśa naraka-ghna śrī-yadu-nandana

śrī-rukminī-kānta satyā-pati sura-pāla

pāṇḍava-bāndhava śiśupālādira kāla

jagadīśa janārdana keśavārta-trāna

sarva-avatāra-bīja viśvera nidāna

māyeśwara yogeśwara brahma-tejādhāra

sarvātmāra ātmā prabhu prakṛtira pāra

patita-pāvana jagannātha sarveśwara

bṛndābana-candra sarva-rasera ākara

nagare nagare gorā gāy

bhakativinoda tachu pāy