(ritornello) nagare nagare gorā gāy
yaśomatī-stanya-pāyī śrī-nanda-nandana
indra-nīla-maṇi braja-janera jīvana
śrī-gokula-niśācarī-pūtanā-ghātana
duṣṭa-tṛnāvarta-hantā śakaṭa-bhañjana
navanīta-cora dadhi-haraṇa-kuśala
yamala-arjuna-bhañjī govinda gopāla
dāmodara bṛndābana-go-vatsa-rākhāla
vatsāsurāntaka hari nija-jana-pāla
baka-śatru agha-hantā brahma-vimohana
dhenuka-nāśana kṛṣṇa kāliya-damana
pītāmbara śikhi-piccha-dhārī venu-dhara
bhāṇḍīra-kānana-līlā dāvānala-hara
naṭabara guhācara śarata-bihārī
vallabī-vallabha deva gopī-vastra-hārī
yajña-patnī-gaṇa-prati karunāra sindhu
govardhana-dhṛk mādhava braja-bāsī-bandhu
indra-darpa-hārī nanda-rakṣitā mukunda
śrī-gopī-vallabha rasa-krīḍa pūrnānanda
śrī-rādhā-vallabha rādhā-mādhava sundara
lalitā-viśākhā-ādi sakhī-prāneśwara
nava-jaladhara-kānti madana-mohana
vana-mālī smera-mukha gopī-prāna-dhana
tri-bhańgī muralī-dhara jamunā-nāgara
rādhā-kuṇḍa-rańga-netā rasera sāgara
candrāvalī-prāna-nātha kautukābhilāṣī
rādhā-māna-sulampaṭa milana-prayāsī
mānasa-gańgāra dānī prasūna-taskara
gopī-saha haṭha-kārī braja-baneśwara
gokula-sampad gopa-duḥkha-nivāraṇa
durmada-damana bhakta-santāpa-haraṇa
sudarśana-mocana śrī-śańkha-cūḍāntaka
rāmānuja śyāma-cānda muralī-vādaka
gopī-gīta-śrotā madhu-sūdana murāri
ariṣṭa-ghātaka rādhā-kuṇḍādi-bihārī
vyomāntaka padma-netra keśi-nisūdana
rańga-krīḍa kaḿsa-hantā malla-praharaṇa
asudeva-suta vṛṣṇai-vaḿśa-kīrti-dhvaja
dīna-nātha mathureśa devakī-garbha-ja
kubjā-kṛpāmoya viṣnu śauri nārāyana
dwārakeśa naraka-ghna śrī-yadu-nandana
śrī-rukminī-kānta satyā-pati sura-pāla
pāṇḍava-bāndhava śiśupālādira kāla
jagadīśa janārdana keśavārta-trāna
sarva-avatāra-bīja viśvera nidāna
māyeśwara yogeśwara brahma-tejādhāra
sarvātmāra ātmā prabhu prakṛtira pāra
patita-pāvana jagannātha sarveśwara
bṛndābana-candra sarva-rasera ākara
nagare nagare gorā gāy
bhakativinoda tachu pāy
